Upadesa Sarah by Ramana Maharshi Verse 1 कर्तु राज्ञया प्राप्य तेफलम् । कर्म किंपरं कर्म तज्जडम् ॥ १ ॥ kartu rājñayā prāpya tēphalam karma kiṁparaṁ karma tajjaḍam Verse 2 कृतिम होदधौ पतन कारणम् । फलम शाश्वतं गतिनि रोधकम् ॥ २ ॥ kṛtima hōdadhau patana kāraṇam phalama śāśvataṁ gatini rōdhakam Verse 3 ईश्व रार्पितं नेच्छ याकृतम् । चित्त शोधकं मुक्ति साधकम् ॥ ३ ॥ īśva rārpitaṁ nēccha yākṛtam citta śōdhakaṁ mukti sādhakam Verse 4 काय वाङ्मनः कार्य मुत्तमम् । पूज नंजप श्चिन्त नंक्रमात् ॥ ४ ॥ kāya vāṅmanaḥ kārya muttamam pūja naṁjapa ścinta naṁkramāt Verse 5 जगत ईशधी युक्त सेवनम् । अष्ट मूर्तिभृ द्देव पूजनम् ॥ ५ ॥ jagata īśadhī yukta sēvanam aṣṭa mūrtibhṛ ddēva pūjanam Verse 6 उत्त मस्तवा दुच्च मन्दतः । चित्त जंजप ध्यान मुत्तमम् ॥ ६ ॥ utta mastavā ducca mandataḥ citta jaṁjapa dhyāna muttamam Verse 7 आज्य धारया स्रोत सासमम् । सरल चिन्तनं विरल तःपरम् ॥ ७ ॥ ājya dhārayā srōta sāsamam sarala cintanaṁ virala taḥparam Verse 8 भेद भावना त्सोऽह मित्यसौ । भाव नाऽभिदा पाव नीमता ॥ ८ ॥ bhēda bhāvanā tsō’ha mityasau bhāva nā’bhidā pāva nīmatā Verse 9 भाव शून्यस द्भाव सुस्थितिः । भाव नाबला द्भक्ति रुत्तमा ॥ ९ ॥ bhāva śūnyasa dbhāva susthitiḥ bhāva nābalā dbhakti ruttamā Verse 10 हृत्स्थ लेमनः स्वस्थ ताक्रिया । भक्ति योगबो धाश्च निश्चितम् ॥ १० ॥ hṛtstha lēmanaḥ svastha tākriyā bhakti yōgabō dhāśca niścitam Verse 11 वायु रोधना ल्लीय तेमनः । जाल पक्षिव द्रोध साधनम् ॥ ११ ॥ vāyu rōdhanā llīya tēmanaḥ jāla pakṣiva drōdha sādhanam Verse 12 चित्त वायव श्चित्क्रि यायुताः । शाख योर्द्वयी शक्ति मूलका ॥ १२ ॥ citta vāyava ścitkri yāyutāḥ śākha yōrdvayī śakti mūlakā Verse 13 लयवि नाशने उभय रोधने । लयग तंपुन र्भवति नोमृतम् ॥ १३ ॥ layavi nāśanē ubhaya rōdhanē layaga taṁpuna rbhavati nōmṛtam Verse 14 प्राण बन्धना ल्लीन मानसम् । एक चिन्तना न्नाश मेत्यदः ॥ १४ ॥ prāṇa bandhanā llīna mānasam ēka cintanā nnāśa mētyadaḥ Verse 15 नष्ट मानसो त्कृष्ट योगिनः । कृत्य मस्तिकिं स्वस्थि तिंयतः ॥ १५ ॥ naṣṭa mānasō tkṛṣṭa yōginaḥ kṛtya mastikiṁ svasthi tiṁyataḥ Verse 16 दृश्य वारितं चित्त मात्मनः । चित्त्व दर्शनं तत्त्व दर्शनम् ॥ १६ ॥ dṛśya vāritaṁ citta mātmanaḥ citva darśanaṁ tattva darśanam Verse 17 मान संतुकिं मार्ग णेकृते । नैव मानसं मार्ग आर्जवात् ॥ १७ ॥ māna saṁtukiṁ mārga ṇēkṛtē naiva mānasaṁ mārga ārjavāt Verse 18 वृत्त यस्त्वहं वृत्ति माश्रिताः । वृत्त योमनो विद्ध्य हंमनः ॥ १८ ॥ vṛtta yastvahaṁ vṛtti māśritāḥ vṛtta yōmanō viddhya haṁmanaḥ Verse 19 अहम यंकुतो भवति चिन्वतः । अयिप तत्यहं निजवि चारणम् ॥ १९ ॥ ahama yaṁkutō bhavati cinvataḥ ayipa tatyahaṁ nijavi cāraṇam Verse 20 अहमि नाशभा ज्यहम हंतया । स्फुरति हृत्स्वयं परम पूर्णसत् ॥ २० ॥ ahami nāśabhā jyahama haṁtayā sphurati hṛtsvayaṁ parama pūrṇasat Verse 21 इदम हंपदाऽ भिख्य मन्वहम् । अहमि लीनकेऽ प्यलय सत्तया ॥ २१ ॥ idama haṁpadā’ bhikhya manvaham ahami līnakē’ pyalaya sattayā Verse 22 विग्र हेन्द्रिय प्राण धीतमः । नाह मेकस त्तज्ज डंह्यसत् ॥ २२ ॥ vigra hēndriya prāṇa dhītamaḥ nāha mēkasa ttajja ḍaṁhyasat Verse 23 सत्त्व भासिका चित्क्व वेतरा । सत्त याहिचि च्चित्त याह्यहम् ॥ २३ ॥ sattva bhāsikā citkva vētarā satta yāhici ccitta yāhyaham Verse 24 ईश जीवयो र्वेष धीभिदा । सत्स्व भावतो वस्तु केवलम् ॥ २४ ॥ īśa jīvayō rvēṣa dhībhidā satsva bhāvatō vastu kēvalam Verse 25 वेष हानतः स्वात्म दर्शनम् । ईश दर्शनं स्वात्म रूपतः ॥ २५ ॥ vēṣa hānataḥ svātma darśanam īśa darśanaṁ svātma rūpataḥ Verse 26 आत्म संस्थितिः स्वात्म दर्शनम् । आत्म निर्द्वया दात्म निष्ठता ॥ २६ ॥ ātma saṁsthitiḥ svātma darśanam ātma nirdvayā dātma niṣṭhatā Verse 27 ज्ञान वर्जिताऽ ज्ञान हीनचित् । ज्ञान मस्तिकिं ज्ञातु मन्तरम् ॥ २७ ॥ jñāna varjitā’ jñāna hīnacit jñāna mastikiṁ jñātu mantaram Verse 28 किंस्व रूपमि त्यात्म दर्शने । अव्य याऽभवाऽऽ पूर्ण चित्सुखम् ॥ २८ ॥ kiṁsva rūpami tyātma darśanē avya yā’bhavā” pūrṇa citsukham Verse 29 बन्ध मुक्त्यती तंप रंसुखम् । विन्द तीहजी वस्तु दैविकः ॥ २९ ॥ bandha muktyatī taṁpa raṁsukham vinda tīhajī vastu daivikaḥ Verse 30 अहम पेतकं निजवि भानकम् । महदि दंतपो रमण वागियम् ॥ ३० ॥ ahama pētakaṁ nijavi bhānakam mahadi daṁtapō ramaṇa vāgiyam