Sri Arunacala Pancaratnam by Ramana Maharshi Verse 1 करुणापूर्ण सुधाब्धे कबलितघन विश्वरूप किरणावल्या । अरुणचल परमात्मन् अरुणो भव चित्तकञ्ज सुविकासाय ॥ karuṇāpūrṇa sudhābdhē kabalitaghana viśvarūpa kiraṇāvalyā aruṇacala paramātman aruṇō bhava cittakañja suvikāsāya. Verse 2 त्वय्यरुणाचल सर्वं भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् । हृद्यहम् इत्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥ tvayyaruṇācala sarvaṁ bhūtvā sthitvā pralīnamētaccitram hṛdyaham ityātmatayā nṛtyasi bhōstē vadanti hṛdayaṁ nāma. Verse 3 अहमिति कुत आयाती त्यन्विष्यान्तः प्रविष्टयाऽत्यमलधिया । अवगम्य स्वं रूपं शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥ ahamiti kuta āyātī tyanviṣyāntaḥ praviṣṭayā’tyamaladhiyā avagamya svaṁ rūpaṁ śāmyatyaruṇācala tvayi nadīvābdhau. Verse 4 त्यक्त्वा विषयं बाह्यं रुद्ध प्राणेन रुद्ध मनसाऽन्तस्त्वाम् । ध्यायन् पश्यति योगी दीधितिमरुणाचल त्वयि महीयंते ॥ tyaktvā viṣayaṁ bāhyaṁ ruddha prāṇēna ruddha manasā’ntastvām dhyāyan paśyati yōgī dīdhitim aruṇācala tvayi mahīyaṁtē. Verse 5 त्वय्यर्पित मनसा त्वां पश्यन् सर्वं तवाकृतितया सततम् । भजतेऽनन्य प्रीत्या सजयत्यरुणाचल त्वयि सुखे मग्नः ॥ tvayyarpita manasā tvāṁ paśyan sarvaṁ tavākṛtitayā satatam bhajatē’nanya prītyā sajayatyaruṇācala tvayi sukhē magnaḥ. Concluding Verse श्रीमद् रमण महर्शेर् दर्शनमरुनाछलस्य देवगिरा । पञ्चकमार्यागीतौ रत्नं त्विदमौपनिषदं हि ॥ śrīmad ramaṇa maharshēr darśanamarunāchalasya dēvagirā pañcakamāryāgītau ratnaṁ tvidamaupaniṣadaṁ hi.